E 1685-33 Mahāśānti
Manuscript culture infobox
Filmed in: E 1685/33
Title: Mahāśānti
Dimensions: 25.7 x 8.6 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks: with Nakṣatraśānti as second chapter
Reel No. E 1685-33
Title Mahāśānti
Remarks with Nakṣatraśānti as a second chapter
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.7 x 8.6 cm
Binding Hole
Folios 9
Lines per Folio 7-9
Foliation figures in the left and right margins of the verso; marginal title: ma°°śāṃti
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
mahāśāṃtiṃ pravakṣyāmi yāṃ prāpya mahatīṃ śriyaṃ ||
brāhmaṇakṣatriyo vāpi vaiśyo vāpy upasarjjati || 1 ||
brāhmaṇaḥ sarvakāmāptiṃ kṣatriyaḥ pṛthivījayaṃ ||
sarvatas tu samṛddhiṃ ca vaiśyaḥ samadhigachati || 2 ||
divyaṃ vā pārthivaṃ vāpi cāṃtarikṣam athāpi vā ||
mahāśāṃtiḥ śāmayati anyad vā bhayamutchitaṃ(?) || 3 ||
ārogyam arthaputrāṃś ca anumitraṃ tathaiva ca ||
saubhāgye ca samṛddhiṃ ca mahāśāṃtiḥ prayacchati || 4 ||
mahādevābhimṛṣṭasya mṛtyor āsyagato pi ca ||
gṛhaghorābhigṛstasya(!) mahāśāṃti(!) vimocani || 5 || (fol. 1v1-6)
«Sub-Colophons»
iti mahāśāṃtiprathamo dhyāyaḥ || || atha nakṣatraśāṃtir liṣyate || || (fol. 8r1-2)
End
dhaniṣṭhām āvāhayiṣyāmi nakṣatraṃ śaśiva(lla)bhaṃ ||
dhaniṣṭhe tvam ihābhyehi cara karmmaprasādhake || 2 ||
ṛkṣam āvāhayiṣyāmi nāmnā śatabhiṣāṃ śubhāṃ ||
āgacha tvaṃ śatabhiṣe cara karmmasu śobhane ||
ṛkṣam āvāhayiṣyāmi pūrabhādrapadaṃ mahat |
ehi bhādrapade pūrve ugrakarmmaprasādhake || || 4 ||
dhruvam ā /// (fol. 9r5-7)
Microfilm Details
Reel No. E 1685/33
Date of Filming 18-07-1984
Used Copy Berlin
Type of Film negative
Remarks The verso of the 9th folio has not been filmed.
Catalogued by AM
Date 05-03-2008