E 1685-33 Mahāśānti

Manuscript culture infobox

Filmed in: E 1685/33
Title: Mahāśānti
Dimensions: 25.7 x 8.6 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks: with Nakṣatraśānti as second chapter


Reel No. E 1685-33

Title Mahāśānti

Remarks with Nakṣatraśānti as a second chapter

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.7 x 8.6 cm

Binding Hole

Folios 9

Lines per Folio 7-9

Foliation figures in the left and right margins of the verso; marginal title: ma°°śāṃti

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

mahāśāṃtiṃ pravakṣyāmi yāṃ prāpya mahatīṃ śriyaṃ ||
brāhmaṇakṣatriyo vāpi vaiśyo vāpy upasarjjati || 1 ||
brāhmaṇaḥ sarvakāmāptiṃ kṣatriyaḥ pṛthivījayaṃ ||
sarvatas tu samṛddhiṃ ca vaiśyaḥ samadhigachati || 2 ||
divyaṃ vā pārthivaṃ vāpi cāṃtarikṣam athāpi vā ||
mahāśāṃtiḥ śāmayati anyad vā bhayamutchitaṃ(?) || 3 ||
ārogyam arthaputrāṃś ca anumitraṃ tathaiva ca ||
saubhāgye ca samṛddhiṃ ca mahāśāṃtiḥ prayacchati || 4 ||
mahādevābhimṛṣṭasya mṛtyor āsyagato pi ca ||
gṛhaghorābhigṛstasya(!) mahāśāṃti(!) vimocani || 5 || (fol. 1v1-6)


«Sub-Colophons»

iti mahāśāṃtiprathamo dhyāyaḥ || || atha nakṣatraśāṃtir liṣyate || || (fol. 8r1-2)


End

dhaniṣṭhām āvāhayiṣyāmi nakṣatraṃ śaśiva(lla)bhaṃ ||
dhaniṣṭhe tvam ihābhyehi cara karmmaprasādhake || 2 ||
ṛkṣam āvāhayiṣyāmi nāmnā śatabhiṣāṃ śubhāṃ ||
āgacha tvaṃ śatabhiṣe cara karmmasu śobhane ||
ṛkṣam āvāhayiṣyāmi pūrabhādrapadaṃ mahat |
ehi bhādrapade pūrve ugrakarmmaprasādhake || || 4 ||
dhruvam ā /// (fol. 9r5-7)


Microfilm Details

Reel No. E 1685/33

Date of Filming 18-07-1984

Used Copy Berlin

Type of Film negative

Remarks The verso of the 9th folio has not been filmed.

Catalogued by AM

Date 05-03-2008